Declension table of ?yāvatpriya

Deva

MasculineSingularDualPlural
Nominativeyāvatpriyaḥ yāvatpriyau yāvatpriyāḥ
Vocativeyāvatpriya yāvatpriyau yāvatpriyāḥ
Accusativeyāvatpriyam yāvatpriyau yāvatpriyān
Instrumentalyāvatpriyeṇa yāvatpriyābhyām yāvatpriyaiḥ yāvatpriyebhiḥ
Dativeyāvatpriyāya yāvatpriyābhyām yāvatpriyebhyaḥ
Ablativeyāvatpriyāt yāvatpriyābhyām yāvatpriyebhyaḥ
Genitiveyāvatpriyasya yāvatpriyayoḥ yāvatpriyāṇām
Locativeyāvatpriye yāvatpriyayoḥ yāvatpriyeṣu

Compound yāvatpriya -

Adverb -yāvatpriyam -yāvatpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria