Declension table of ?yāvatpramāṇā

Deva

FeminineSingularDualPlural
Nominativeyāvatpramāṇā yāvatpramāṇe yāvatpramāṇāḥ
Vocativeyāvatpramāṇe yāvatpramāṇe yāvatpramāṇāḥ
Accusativeyāvatpramāṇām yāvatpramāṇe yāvatpramāṇāḥ
Instrumentalyāvatpramāṇayā yāvatpramāṇābhyām yāvatpramāṇābhiḥ
Dativeyāvatpramāṇāyai yāvatpramāṇābhyām yāvatpramāṇābhyaḥ
Ablativeyāvatpramāṇāyāḥ yāvatpramāṇābhyām yāvatpramāṇābhyaḥ
Genitiveyāvatpramāṇāyāḥ yāvatpramāṇayoḥ yāvatpramāṇānām
Locativeyāvatpramāṇāyām yāvatpramāṇayoḥ yāvatpramāṇāsu

Adverb -yāvatpramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria