Declension table of ?yāvatpramāṇa

Deva

NeuterSingularDualPlural
Nominativeyāvatpramāṇam yāvatpramāṇe yāvatpramāṇāni
Vocativeyāvatpramāṇa yāvatpramāṇe yāvatpramāṇāni
Accusativeyāvatpramāṇam yāvatpramāṇe yāvatpramāṇāni
Instrumentalyāvatpramāṇena yāvatpramāṇābhyām yāvatpramāṇaiḥ
Dativeyāvatpramāṇāya yāvatpramāṇābhyām yāvatpramāṇebhyaḥ
Ablativeyāvatpramāṇāt yāvatpramāṇābhyām yāvatpramāṇebhyaḥ
Genitiveyāvatpramāṇasya yāvatpramāṇayoḥ yāvatpramāṇānām
Locativeyāvatpramāṇe yāvatpramāṇayoḥ yāvatpramāṇeṣu

Compound yāvatpramāṇa -

Adverb -yāvatpramāṇam -yāvatpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria