Declension table of ?yāvatithā

Deva

FeminineSingularDualPlural
Nominativeyāvatithā yāvatithe yāvatithāḥ
Vocativeyāvatithe yāvatithe yāvatithāḥ
Accusativeyāvatithām yāvatithe yāvatithāḥ
Instrumentalyāvatithayā yāvatithābhyām yāvatithābhiḥ
Dativeyāvatithāyai yāvatithābhyām yāvatithābhyaḥ
Ablativeyāvatithāyāḥ yāvatithābhyām yāvatithābhyaḥ
Genitiveyāvatithāyāḥ yāvatithayoḥ yāvatithānām
Locativeyāvatithāyām yāvatithayoḥ yāvatithāsu

Adverb -yāvatitham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria