Declension table of ?yāvatitha

Deva

NeuterSingularDualPlural
Nominativeyāvatitham yāvatithe yāvatithāni
Vocativeyāvatitha yāvatithe yāvatithāni
Accusativeyāvatitham yāvatithe yāvatithāni
Instrumentalyāvatithena yāvatithābhyām yāvatithaiḥ
Dativeyāvatithāya yāvatithābhyām yāvatithebhyaḥ
Ablativeyāvatithāt yāvatithābhyām yāvatithebhyaḥ
Genitiveyāvatithasya yāvatithayoḥ yāvatithānām
Locativeyāvatithe yāvatithayoḥ yāvatitheṣu

Compound yāvatitha -

Adverb -yāvatitham -yāvatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria