Declension table of ?yāvatitha

Deva

MasculineSingularDualPlural
Nominativeyāvatithaḥ yāvatithau yāvatithāḥ
Vocativeyāvatitha yāvatithau yāvatithāḥ
Accusativeyāvatitham yāvatithau yāvatithān
Instrumentalyāvatithena yāvatithābhyām yāvatithaiḥ yāvatithebhiḥ
Dativeyāvatithāya yāvatithābhyām yāvatithebhyaḥ
Ablativeyāvatithāt yāvatithābhyām yāvatithebhyaḥ
Genitiveyāvatithasya yāvatithayoḥ yāvatithānām
Locativeyāvatithe yāvatithayoḥ yāvatitheṣu

Compound yāvatitha -

Adverb -yāvatitham -yāvatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria