Declension table of ?yāvadyajus

Deva

NeuterSingularDualPlural
Nominativeyāvadyajuḥ yāvadyajuṣī yāvadyajūṃṣi
Vocativeyāvadyajuḥ yāvadyajuṣī yāvadyajūṃṣi
Accusativeyāvadyajuḥ yāvadyajuṣī yāvadyajūṃṣi
Instrumentalyāvadyajuṣā yāvadyajurbhyām yāvadyajurbhiḥ
Dativeyāvadyajuṣe yāvadyajurbhyām yāvadyajurbhyaḥ
Ablativeyāvadyajuṣaḥ yāvadyajurbhyām yāvadyajurbhyaḥ
Genitiveyāvadyajuṣaḥ yāvadyajuṣoḥ yāvadyajuṣām
Locativeyāvadyajuṣi yāvadyajuṣoḥ yāvadyajuḥṣu

Compound yāvadyajus -

Adverb -yāvadyajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria