Declension table of ?yāvadyajus

Deva

MasculineSingularDualPlural
Nominativeyāvadyajuḥ yāvadyajuṣau yāvadyajuṣaḥ
Vocativeyāvadyajuḥ yāvadyajuṣau yāvadyajuṣaḥ
Accusativeyāvadyajuṣam yāvadyajuṣau yāvadyajuṣaḥ
Instrumentalyāvadyajuṣā yāvadyajurbhyām yāvadyajurbhiḥ
Dativeyāvadyajuṣe yāvadyajurbhyām yāvadyajurbhyaḥ
Ablativeyāvadyajuṣaḥ yāvadyajurbhyām yāvadyajurbhyaḥ
Genitiveyāvadyajuṣaḥ yāvadyajuṣoḥ yāvadyajuṣām
Locativeyāvadyajuṣi yāvadyajuṣoḥ yāvadyajuḥṣu

Compound yāvadyajus -

Adverb -yāvadyajus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria