Declension table of ?yāvadvīryavatā

Deva

FeminineSingularDualPlural
Nominativeyāvadvīryavatā yāvadvīryavate yāvadvīryavatāḥ
Vocativeyāvadvīryavate yāvadvīryavate yāvadvīryavatāḥ
Accusativeyāvadvīryavatām yāvadvīryavate yāvadvīryavatāḥ
Instrumentalyāvadvīryavatayā yāvadvīryavatābhyām yāvadvīryavatābhiḥ
Dativeyāvadvīryavatāyai yāvadvīryavatābhyām yāvadvīryavatābhyaḥ
Ablativeyāvadvīryavatāyāḥ yāvadvīryavatābhyām yāvadvīryavatābhyaḥ
Genitiveyāvadvīryavatāyāḥ yāvadvīryavatayoḥ yāvadvīryavatānām
Locativeyāvadvīryavatāyām yāvadvīryavatayoḥ yāvadvīryavatāsu

Adverb -yāvadvīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria