Declension table of ?yāvadvīryavat

Deva

NeuterSingularDualPlural
Nominativeyāvadvīryavat yāvadvīryavantī yāvadvīryavatī yāvadvīryavanti
Vocativeyāvadvīryavat yāvadvīryavantī yāvadvīryavatī yāvadvīryavanti
Accusativeyāvadvīryavat yāvadvīryavantī yāvadvīryavatī yāvadvīryavanti
Instrumentalyāvadvīryavatā yāvadvīryavadbhyām yāvadvīryavadbhiḥ
Dativeyāvadvīryavate yāvadvīryavadbhyām yāvadvīryavadbhyaḥ
Ablativeyāvadvīryavataḥ yāvadvīryavadbhyām yāvadvīryavadbhyaḥ
Genitiveyāvadvīryavataḥ yāvadvīryavatoḥ yāvadvīryavatām
Locativeyāvadvīryavati yāvadvīryavatoḥ yāvadvīryavatsu

Adverb -yāvadvīryavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria