Declension table of ?yāvadviṃśati

Deva

NeuterSingularDualPlural
Nominativeyāvadviṃśati yāvadviṃśatinī yāvadviṃśatīni
Vocativeyāvadviṃśati yāvadviṃśatinī yāvadviṃśatīni
Accusativeyāvadviṃśati yāvadviṃśatinī yāvadviṃśatīni
Instrumentalyāvadviṃśatinā yāvadviṃśatibhyām yāvadviṃśatibhiḥ
Dativeyāvadviṃśatine yāvadviṃśatibhyām yāvadviṃśatibhyaḥ
Ablativeyāvadviṃśatinaḥ yāvadviṃśatibhyām yāvadviṃśatibhyaḥ
Genitiveyāvadviṃśatinaḥ yāvadviṃśatinoḥ yāvadviṃśatīnām
Locativeyāvadviṃśatini yāvadviṃśatinoḥ yāvadviṃśatiṣu

Compound yāvadviṃśati -

Adverb -yāvadviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria