Declension table of ?yāvadviṃśati

Deva

MasculineSingularDualPlural
Nominativeyāvadviṃśatiḥ yāvadviṃśatī yāvadviṃśatayaḥ
Vocativeyāvadviṃśate yāvadviṃśatī yāvadviṃśatayaḥ
Accusativeyāvadviṃśatim yāvadviṃśatī yāvadviṃśatīn
Instrumentalyāvadviṃśatinā yāvadviṃśatibhyām yāvadviṃśatibhiḥ
Dativeyāvadviṃśataye yāvadviṃśatibhyām yāvadviṃśatibhyaḥ
Ablativeyāvadviṃśateḥ yāvadviṃśatibhyām yāvadviṃśatibhyaḥ
Genitiveyāvadviṃśateḥ yāvadviṃśatyoḥ yāvadviṃśatīnām
Locativeyāvadviṃśatau yāvadviṃśatyoḥ yāvadviṃśatiṣu

Compound yāvadviṃśati -

Adverb -yāvadviṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria