Declension table of ?yāvadgṛhītinī

Deva

FeminineSingularDualPlural
Nominativeyāvadgṛhītinī yāvadgṛhītinyau yāvadgṛhītinyaḥ
Vocativeyāvadgṛhītini yāvadgṛhītinyau yāvadgṛhītinyaḥ
Accusativeyāvadgṛhītinīm yāvadgṛhītinyau yāvadgṛhītinīḥ
Instrumentalyāvadgṛhītinyā yāvadgṛhītinībhyām yāvadgṛhītinībhiḥ
Dativeyāvadgṛhītinyai yāvadgṛhītinībhyām yāvadgṛhītinībhyaḥ
Ablativeyāvadgṛhītinyāḥ yāvadgṛhītinībhyām yāvadgṛhītinībhyaḥ
Genitiveyāvadgṛhītinyāḥ yāvadgṛhītinyoḥ yāvadgṛhītinīnām
Locativeyāvadgṛhītinyām yāvadgṛhītinyoḥ yāvadgṛhītinīṣu

Compound yāvadgṛhītini - yāvadgṛhītinī -

Adverb -yāvadgṛhītini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria