Declension table of ?yāvadgṛhītin

Deva

NeuterSingularDualPlural
Nominativeyāvadgṛhīti yāvadgṛhītinī yāvadgṛhītīni
Vocativeyāvadgṛhītin yāvadgṛhīti yāvadgṛhītinī yāvadgṛhītīni
Accusativeyāvadgṛhīti yāvadgṛhītinī yāvadgṛhītīni
Instrumentalyāvadgṛhītinā yāvadgṛhītibhyām yāvadgṛhītibhiḥ
Dativeyāvadgṛhītine yāvadgṛhītibhyām yāvadgṛhītibhyaḥ
Ablativeyāvadgṛhītinaḥ yāvadgṛhītibhyām yāvadgṛhītibhyaḥ
Genitiveyāvadgṛhītinaḥ yāvadgṛhītinoḥ yāvadgṛhītinām
Locativeyāvadgṛhītini yāvadgṛhītinoḥ yāvadgṛhītiṣu

Compound yāvadgṛhīti -

Adverb -yāvadgṛhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria