Declension table of ?yāvaddevatyā

Deva

FeminineSingularDualPlural
Nominativeyāvaddevatyā yāvaddevatye yāvaddevatyāḥ
Vocativeyāvaddevatye yāvaddevatye yāvaddevatyāḥ
Accusativeyāvaddevatyām yāvaddevatye yāvaddevatyāḥ
Instrumentalyāvaddevatyayā yāvaddevatyābhyām yāvaddevatyābhiḥ
Dativeyāvaddevatyāyai yāvaddevatyābhyām yāvaddevatyābhyaḥ
Ablativeyāvaddevatyāyāḥ yāvaddevatyābhyām yāvaddevatyābhyaḥ
Genitiveyāvaddevatyāyāḥ yāvaddevatyayoḥ yāvaddevatyānām
Locativeyāvaddevatyāyām yāvaddevatyayoḥ yāvaddevatyāsu

Adverb -yāvaddevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria