Declension table of ?yāvaddevatya

Deva

MasculineSingularDualPlural
Nominativeyāvaddevatyaḥ yāvaddevatyau yāvaddevatyāḥ
Vocativeyāvaddevatya yāvaddevatyau yāvaddevatyāḥ
Accusativeyāvaddevatyam yāvaddevatyau yāvaddevatyān
Instrumentalyāvaddevatyena yāvaddevatyābhyām yāvaddevatyaiḥ yāvaddevatyebhiḥ
Dativeyāvaddevatyāya yāvaddevatyābhyām yāvaddevatyebhyaḥ
Ablativeyāvaddevatyāt yāvaddevatyābhyām yāvaddevatyebhyaḥ
Genitiveyāvaddevatyasya yāvaddevatyayoḥ yāvaddevatyānām
Locativeyāvaddevatye yāvaddevatyayoḥ yāvaddevatyeṣu

Compound yāvaddevatya -

Adverb -yāvaddevatyam -yāvaddevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria