Declension table of ?yāvaddehabhāvinī

Deva

FeminineSingularDualPlural
Nominativeyāvaddehabhāvinī yāvaddehabhāvinyau yāvaddehabhāvinyaḥ
Vocativeyāvaddehabhāvini yāvaddehabhāvinyau yāvaddehabhāvinyaḥ
Accusativeyāvaddehabhāvinīm yāvaddehabhāvinyau yāvaddehabhāvinīḥ
Instrumentalyāvaddehabhāvinyā yāvaddehabhāvinībhyām yāvaddehabhāvinībhiḥ
Dativeyāvaddehabhāvinyai yāvaddehabhāvinībhyām yāvaddehabhāvinībhyaḥ
Ablativeyāvaddehabhāvinyāḥ yāvaddehabhāvinībhyām yāvaddehabhāvinībhyaḥ
Genitiveyāvaddehabhāvinyāḥ yāvaddehabhāvinyoḥ yāvaddehabhāvinīnām
Locativeyāvaddehabhāvinyām yāvaddehabhāvinyoḥ yāvaddehabhāvinīṣu

Compound yāvaddehabhāvini - yāvaddehabhāvinī -

Adverb -yāvaddehabhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria