Declension table of ?yāvaddehabhāvin

Deva

NeuterSingularDualPlural
Nominativeyāvaddehabhāvi yāvaddehabhāvinī yāvaddehabhāvīni
Vocativeyāvaddehabhāvin yāvaddehabhāvi yāvaddehabhāvinī yāvaddehabhāvīni
Accusativeyāvaddehabhāvi yāvaddehabhāvinī yāvaddehabhāvīni
Instrumentalyāvaddehabhāvinā yāvaddehabhāvibhyām yāvaddehabhāvibhiḥ
Dativeyāvaddehabhāvine yāvaddehabhāvibhyām yāvaddehabhāvibhyaḥ
Ablativeyāvaddehabhāvinaḥ yāvaddehabhāvibhyām yāvaddehabhāvibhyaḥ
Genitiveyāvaddehabhāvinaḥ yāvaddehabhāvinoḥ yāvaddehabhāvinām
Locativeyāvaddehabhāvini yāvaddehabhāvinoḥ yāvaddehabhāviṣu

Compound yāvaddehabhāvi -

Adverb -yāvaddehabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria