Declension table of ?yāvadbhāṣita

Deva

NeuterSingularDualPlural
Nominativeyāvadbhāṣitam yāvadbhāṣite yāvadbhāṣitāni
Vocativeyāvadbhāṣita yāvadbhāṣite yāvadbhāṣitāni
Accusativeyāvadbhāṣitam yāvadbhāṣite yāvadbhāṣitāni
Instrumentalyāvadbhāṣitena yāvadbhāṣitābhyām yāvadbhāṣitaiḥ
Dativeyāvadbhāṣitāya yāvadbhāṣitābhyām yāvadbhāṣitebhyaḥ
Ablativeyāvadbhāṣitāt yāvadbhāṣitābhyām yāvadbhāṣitebhyaḥ
Genitiveyāvadbhāṣitasya yāvadbhāṣitayoḥ yāvadbhāṣitānām
Locativeyāvadbhāṣite yāvadbhāṣitayoḥ yāvadbhāṣiteṣu

Compound yāvadbhāṣita -

Adverb -yāvadbhāṣitam -yāvadbhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria