Declension table of ?yāvadbhāṣita

Deva

MasculineSingularDualPlural
Nominativeyāvadbhāṣitaḥ yāvadbhāṣitau yāvadbhāṣitāḥ
Vocativeyāvadbhāṣita yāvadbhāṣitau yāvadbhāṣitāḥ
Accusativeyāvadbhāṣitam yāvadbhāṣitau yāvadbhāṣitān
Instrumentalyāvadbhāṣitena yāvadbhāṣitābhyām yāvadbhāṣitaiḥ yāvadbhāṣitebhiḥ
Dativeyāvadbhāṣitāya yāvadbhāṣitābhyām yāvadbhāṣitebhyaḥ
Ablativeyāvadbhāṣitāt yāvadbhāṣitābhyām yāvadbhāṣitebhyaḥ
Genitiveyāvadbhāṣitasya yāvadbhāṣitayoḥ yāvadbhāṣitānām
Locativeyāvadbhāṣite yāvadbhāṣitayoḥ yāvadbhāṣiteṣu

Compound yāvadbhāṣita -

Adverb -yāvadbhāṣitam -yāvadbhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria