Declension table of ?yāvadartha

Deva

MasculineSingularDualPlural
Nominativeyāvadarthaḥ yāvadarthau yāvadarthāḥ
Vocativeyāvadartha yāvadarthau yāvadarthāḥ
Accusativeyāvadartham yāvadarthau yāvadarthān
Instrumentalyāvadarthena yāvadarthābhyām yāvadarthaiḥ yāvadarthebhiḥ
Dativeyāvadarthāya yāvadarthābhyām yāvadarthebhyaḥ
Ablativeyāvadarthāt yāvadarthābhyām yāvadarthebhyaḥ
Genitiveyāvadarthasya yāvadarthayoḥ yāvadarthānām
Locativeyāvadarthe yāvadarthayoḥ yāvadartheṣu

Compound yāvadartha -

Adverb -yāvadartham -yāvadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria