Declension table of ?yāvadantya

Deva

NeuterSingularDualPlural
Nominativeyāvadantyam yāvadantye yāvadantyāni
Vocativeyāvadantya yāvadantye yāvadantyāni
Accusativeyāvadantyam yāvadantye yāvadantyāni
Instrumentalyāvadantyena yāvadantyābhyām yāvadantyaiḥ
Dativeyāvadantyāya yāvadantyābhyām yāvadantyebhyaḥ
Ablativeyāvadantyāt yāvadantyābhyām yāvadantyebhyaḥ
Genitiveyāvadantyasya yāvadantyayoḥ yāvadantyānām
Locativeyāvadantye yāvadantyayoḥ yāvadantyeṣu

Compound yāvadantya -

Adverb -yāvadantyam -yāvadantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria