Declension table of ?yāvadaha

Deva

NeuterSingularDualPlural
Nominativeyāvadaham yāvadahe yāvadahāni
Vocativeyāvadaha yāvadahe yāvadahāni
Accusativeyāvadaham yāvadahe yāvadahāni
Instrumentalyāvadahena yāvadahābhyām yāvadahaiḥ
Dativeyāvadahāya yāvadahābhyām yāvadahebhyaḥ
Ablativeyāvadahāt yāvadahābhyām yāvadahebhyaḥ
Genitiveyāvadahasya yāvadahayoḥ yāvadahānām
Locativeyāvadahe yāvadahayoḥ yāvadaheṣu

Compound yāvadaha -

Adverb -yāvadaham -yāvadahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria