Declension table of ?yāvadaṅgīna

Deva

NeuterSingularDualPlural
Nominativeyāvadaṅgīnam yāvadaṅgīne yāvadaṅgīnāni
Vocativeyāvadaṅgīna yāvadaṅgīne yāvadaṅgīnāni
Accusativeyāvadaṅgīnam yāvadaṅgīne yāvadaṅgīnāni
Instrumentalyāvadaṅgīnena yāvadaṅgīnābhyām yāvadaṅgīnaiḥ
Dativeyāvadaṅgīnāya yāvadaṅgīnābhyām yāvadaṅgīnebhyaḥ
Ablativeyāvadaṅgīnāt yāvadaṅgīnābhyām yāvadaṅgīnebhyaḥ
Genitiveyāvadaṅgīnasya yāvadaṅgīnayoḥ yāvadaṅgīnānām
Locativeyāvadaṅgīne yāvadaṅgīnayoḥ yāvadaṅgīneṣu

Compound yāvadaṅgīna -

Adverb -yāvadaṅgīnam -yāvadaṅgīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria