Declension table of ?yāvadaṅgīna

Deva

MasculineSingularDualPlural
Nominativeyāvadaṅgīnaḥ yāvadaṅgīnau yāvadaṅgīnāḥ
Vocativeyāvadaṅgīna yāvadaṅgīnau yāvadaṅgīnāḥ
Accusativeyāvadaṅgīnam yāvadaṅgīnau yāvadaṅgīnān
Instrumentalyāvadaṅgīnena yāvadaṅgīnābhyām yāvadaṅgīnaiḥ yāvadaṅgīnebhiḥ
Dativeyāvadaṅgīnāya yāvadaṅgīnābhyām yāvadaṅgīnebhyaḥ
Ablativeyāvadaṅgīnāt yāvadaṅgīnābhyām yāvadaṅgīnebhyaḥ
Genitiveyāvadaṅgīnasya yāvadaṅgīnayoḥ yāvadaṅgīnānām
Locativeyāvadaṅgīne yāvadaṅgīnayoḥ yāvadaṅgīneṣu

Compound yāvadaṅgīna -

Adverb -yāvadaṅgīnam -yāvadaṅgīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria