Declension table of ?yāvadāyuḥpramāṇā

Deva

FeminineSingularDualPlural
Nominativeyāvadāyuḥpramāṇā yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāḥ
Vocativeyāvadāyuḥpramāṇe yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāḥ
Accusativeyāvadāyuḥpramāṇām yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāḥ
Instrumentalyāvadāyuḥpramāṇayā yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇābhiḥ
Dativeyāvadāyuḥpramāṇāyai yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇābhyaḥ
Ablativeyāvadāyuḥpramāṇāyāḥ yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇābhyaḥ
Genitiveyāvadāyuḥpramāṇāyāḥ yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇānām
Locativeyāvadāyuḥpramāṇāyām yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇāsu

Adverb -yāvadāyuḥpramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria