Declension table of ?yāvadāyuḥpramāṇa

Deva

NeuterSingularDualPlural
Nominativeyāvadāyuḥpramāṇam yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāni
Vocativeyāvadāyuḥpramāṇa yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāni
Accusativeyāvadāyuḥpramāṇam yāvadāyuḥpramāṇe yāvadāyuḥpramāṇāni
Instrumentalyāvadāyuḥpramāṇena yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇaiḥ
Dativeyāvadāyuḥpramāṇāya yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇebhyaḥ
Ablativeyāvadāyuḥpramāṇāt yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇebhyaḥ
Genitiveyāvadāyuḥpramāṇasya yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇānām
Locativeyāvadāyuḥpramāṇe yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇeṣu

Compound yāvadāyuḥpramāṇa -

Adverb -yāvadāyuḥpramāṇam -yāvadāyuḥpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria