Declension table of ?yāvadāyuḥpramāṇa

Deva

MasculineSingularDualPlural
Nominativeyāvadāyuḥpramāṇaḥ yāvadāyuḥpramāṇau yāvadāyuḥpramāṇāḥ
Vocativeyāvadāyuḥpramāṇa yāvadāyuḥpramāṇau yāvadāyuḥpramāṇāḥ
Accusativeyāvadāyuḥpramāṇam yāvadāyuḥpramāṇau yāvadāyuḥpramāṇān
Instrumentalyāvadāyuḥpramāṇena yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇaiḥ yāvadāyuḥpramāṇebhiḥ
Dativeyāvadāyuḥpramāṇāya yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇebhyaḥ
Ablativeyāvadāyuḥpramāṇāt yāvadāyuḥpramāṇābhyām yāvadāyuḥpramāṇebhyaḥ
Genitiveyāvadāyuḥpramāṇasya yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇānām
Locativeyāvadāyuḥpramāṇe yāvadāyuḥpramāṇayoḥ yāvadāyuḥpramāṇeṣu

Compound yāvadāyuḥpramāṇa -

Adverb -yāvadāyuḥpramāṇam -yāvadāyuḥpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria