Declension table of ?yāvadāvāsa

Deva

NeuterSingularDualPlural
Nominativeyāvadāvāsam yāvadāvāse yāvadāvāsāni
Vocativeyāvadāvāsa yāvadāvāse yāvadāvāsāni
Accusativeyāvadāvāsam yāvadāvāse yāvadāvāsāni
Instrumentalyāvadāvāsena yāvadāvāsābhyām yāvadāvāsaiḥ
Dativeyāvadāvāsāya yāvadāvāsābhyām yāvadāvāsebhyaḥ
Ablativeyāvadāvāsāt yāvadāvāsābhyām yāvadāvāsebhyaḥ
Genitiveyāvadāvāsasya yāvadāvāsayoḥ yāvadāvāsānām
Locativeyāvadāvāse yāvadāvāsayoḥ yāvadāvāseṣu

Compound yāvadāvāsa -

Adverb -yāvadāvāsam -yāvadāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria