Declension table of ?yāvadādiṣṭa

Deva

NeuterSingularDualPlural
Nominativeyāvadādiṣṭam yāvadādiṣṭe yāvadādiṣṭāni
Vocativeyāvadādiṣṭa yāvadādiṣṭe yāvadādiṣṭāni
Accusativeyāvadādiṣṭam yāvadādiṣṭe yāvadādiṣṭāni
Instrumentalyāvadādiṣṭena yāvadādiṣṭābhyām yāvadādiṣṭaiḥ
Dativeyāvadādiṣṭāya yāvadādiṣṭābhyām yāvadādiṣṭebhyaḥ
Ablativeyāvadādiṣṭāt yāvadādiṣṭābhyām yāvadādiṣṭebhyaḥ
Genitiveyāvadādiṣṭasya yāvadādiṣṭayoḥ yāvadādiṣṭānām
Locativeyāvadādiṣṭe yāvadādiṣṭayoḥ yāvadādiṣṭeṣu

Compound yāvadādiṣṭa -

Adverb -yāvadādiṣṭam -yāvadādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria