Declension table of ?yāvadādiṣṭa

Deva

MasculineSingularDualPlural
Nominativeyāvadādiṣṭaḥ yāvadādiṣṭau yāvadādiṣṭāḥ
Vocativeyāvadādiṣṭa yāvadādiṣṭau yāvadādiṣṭāḥ
Accusativeyāvadādiṣṭam yāvadādiṣṭau yāvadādiṣṭān
Instrumentalyāvadādiṣṭena yāvadādiṣṭābhyām yāvadādiṣṭaiḥ yāvadādiṣṭebhiḥ
Dativeyāvadādiṣṭāya yāvadādiṣṭābhyām yāvadādiṣṭebhyaḥ
Ablativeyāvadādiṣṭāt yāvadādiṣṭābhyām yāvadādiṣṭebhyaḥ
Genitiveyāvadādiṣṭasya yāvadādiṣṭayoḥ yāvadādiṣṭānām
Locativeyāvadādiṣṭe yāvadādiṣṭayoḥ yāvadādiṣṭeṣu

Compound yāvadādiṣṭa -

Adverb -yāvadādiṣṭam -yāvadādiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria