Declension table of ?yāvaccharāvā

Deva

FeminineSingularDualPlural
Nominativeyāvaccharāvā yāvaccharāve yāvaccharāvāḥ
Vocativeyāvaccharāve yāvaccharāve yāvaccharāvāḥ
Accusativeyāvaccharāvām yāvaccharāve yāvaccharāvāḥ
Instrumentalyāvaccharāvayā yāvaccharāvābhyām yāvaccharāvābhiḥ
Dativeyāvaccharāvāyai yāvaccharāvābhyām yāvaccharāvābhyaḥ
Ablativeyāvaccharāvāyāḥ yāvaccharāvābhyām yāvaccharāvābhyaḥ
Genitiveyāvaccharāvāyāḥ yāvaccharāvayoḥ yāvaccharāvāṇām
Locativeyāvaccharāvāyām yāvaccharāvayoḥ yāvaccharāvāsu

Adverb -yāvaccharāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria