Declension table of ?yāvaccharāva

Deva

MasculineSingularDualPlural
Nominativeyāvaccharāvaḥ yāvaccharāvau yāvaccharāvāḥ
Vocativeyāvaccharāva yāvaccharāvau yāvaccharāvāḥ
Accusativeyāvaccharāvam yāvaccharāvau yāvaccharāvān
Instrumentalyāvaccharāveṇa yāvaccharāvābhyām yāvaccharāvaiḥ yāvaccharāvebhiḥ
Dativeyāvaccharāvāya yāvaccharāvābhyām yāvaccharāvebhyaḥ
Ablativeyāvaccharāvāt yāvaccharāvābhyām yāvaccharāvebhyaḥ
Genitiveyāvaccharāvasya yāvaccharāvayoḥ yāvaccharāvāṇām
Locativeyāvaccharāve yāvaccharāvayoḥ yāvaccharāveṣu

Compound yāvaccharāva -

Adverb -yāvaccharāvam -yāvaccharāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria