Declension table of ?yāvāsa

Deva

NeuterSingularDualPlural
Nominativeyāvāsam yāvāse yāvāsāni
Vocativeyāvāsa yāvāse yāvāsāni
Accusativeyāvāsam yāvāse yāvāsāni
Instrumentalyāvāsena yāvāsābhyām yāvāsaiḥ
Dativeyāvāsāya yāvāsābhyām yāvāsebhyaḥ
Ablativeyāvāsāt yāvāsābhyām yāvāsebhyaḥ
Genitiveyāvāsasya yāvāsayoḥ yāvāsānām
Locativeyāvāse yāvāsayoḥ yāvāseṣu

Compound yāvāsa -

Adverb -yāvāsam -yāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria