Declension table of ?yātumāvat

Deva

NeuterSingularDualPlural
Nominativeyātumāvat yātumāvantī yātumāvatī yātumāvanti
Vocativeyātumāvat yātumāvantī yātumāvatī yātumāvanti
Accusativeyātumāvat yātumāvantī yātumāvatī yātumāvanti
Instrumentalyātumāvatā yātumāvadbhyām yātumāvadbhiḥ
Dativeyātumāvate yātumāvadbhyām yātumāvadbhyaḥ
Ablativeyātumāvataḥ yātumāvadbhyām yātumāvadbhyaḥ
Genitiveyātumāvataḥ yātumāvatoḥ yātumāvatām
Locativeyātumāvati yātumāvatoḥ yātumāvatsu

Adverb -yātumāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria