Declension table of ?yātumāvat

Deva

MasculineSingularDualPlural
Nominativeyātumāvān yātumāvantau yātumāvantaḥ
Vocativeyātumāvan yātumāvantau yātumāvantaḥ
Accusativeyātumāvantam yātumāvantau yātumāvataḥ
Instrumentalyātumāvatā yātumāvadbhyām yātumāvadbhiḥ
Dativeyātumāvate yātumāvadbhyām yātumāvadbhyaḥ
Ablativeyātumāvataḥ yātumāvadbhyām yātumāvadbhyaḥ
Genitiveyātumāvataḥ yātumāvatoḥ yātumāvatām
Locativeyātumāvati yātumāvatoḥ yātumāvatsu

Compound yātumāvat -

Adverb -yātumāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria