Declension table of ?yātujambhana

Deva

MasculineSingularDualPlural
Nominativeyātujambhanaḥ yātujambhanau yātujambhanāḥ
Vocativeyātujambhana yātujambhanau yātujambhanāḥ
Accusativeyātujambhanam yātujambhanau yātujambhanān
Instrumentalyātujambhanena yātujambhanābhyām yātujambhanaiḥ yātujambhanebhiḥ
Dativeyātujambhanāya yātujambhanābhyām yātujambhanebhyaḥ
Ablativeyātujambhanāt yātujambhanābhyām yātujambhanebhyaḥ
Genitiveyātujambhanasya yātujambhanayoḥ yātujambhanānām
Locativeyātujambhane yātujambhanayoḥ yātujambhaneṣu

Compound yātujambhana -

Adverb -yātujambhanam -yātujambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria