Declension table of ?yātudhānapreṣita

Deva

NeuterSingularDualPlural
Nominativeyātudhānapreṣitam yātudhānapreṣite yātudhānapreṣitāni
Vocativeyātudhānapreṣita yātudhānapreṣite yātudhānapreṣitāni
Accusativeyātudhānapreṣitam yātudhānapreṣite yātudhānapreṣitāni
Instrumentalyātudhānapreṣitena yātudhānapreṣitābhyām yātudhānapreṣitaiḥ
Dativeyātudhānapreṣitāya yātudhānapreṣitābhyām yātudhānapreṣitebhyaḥ
Ablativeyātudhānapreṣitāt yātudhānapreṣitābhyām yātudhānapreṣitebhyaḥ
Genitiveyātudhānapreṣitasya yātudhānapreṣitayoḥ yātudhānapreṣitānām
Locativeyātudhānapreṣite yātudhānapreṣitayoḥ yātudhānapreṣiteṣu

Compound yātudhānapreṣita -

Adverb -yātudhānapreṣitam -yātudhānapreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria