Declension table of ?yātudhānakṣayaṇā

Deva

FeminineSingularDualPlural
Nominativeyātudhānakṣayaṇā yātudhānakṣayaṇe yātudhānakṣayaṇāḥ
Vocativeyātudhānakṣayaṇe yātudhānakṣayaṇe yātudhānakṣayaṇāḥ
Accusativeyātudhānakṣayaṇām yātudhānakṣayaṇe yātudhānakṣayaṇāḥ
Instrumentalyātudhānakṣayaṇayā yātudhānakṣayaṇābhyām yātudhānakṣayaṇābhiḥ
Dativeyātudhānakṣayaṇāyai yātudhānakṣayaṇābhyām yātudhānakṣayaṇābhyaḥ
Ablativeyātudhānakṣayaṇāyāḥ yātudhānakṣayaṇābhyām yātudhānakṣayaṇābhyaḥ
Genitiveyātudhānakṣayaṇāyāḥ yātudhānakṣayaṇayoḥ yātudhānakṣayaṇānām
Locativeyātudhānakṣayaṇāyām yātudhānakṣayaṇayoḥ yātudhānakṣayaṇāsu

Adverb -yātudhānakṣayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria