Declension table of ?yātucātana

Deva

NeuterSingularDualPlural
Nominativeyātucātanam yātucātane yātucātanāni
Vocativeyātucātana yātucātane yātucātanāni
Accusativeyātucātanam yātucātane yātucātanāni
Instrumentalyātucātanena yātucātanābhyām yātucātanaiḥ
Dativeyātucātanāya yātucātanābhyām yātucātanebhyaḥ
Ablativeyātucātanāt yātucātanābhyām yātucātanebhyaḥ
Genitiveyātucātanasya yātucātanayoḥ yātucātanānām
Locativeyātucātane yātucātanayoḥ yātucātaneṣu

Compound yātucātana -

Adverb -yātucātanam -yātucātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria