Declension table of yātu

Deva

NeuterSingularDualPlural
Nominativeyātu yātunī yātūni
Vocativeyātu yātunī yātūni
Accusativeyātu yātunī yātūni
Instrumentalyātunā yātubhyām yātubhiḥ
Dativeyātune yātubhyām yātubhyaḥ
Ablativeyātunaḥ yātubhyām yātubhyaḥ
Genitiveyātunaḥ yātunoḥ yātūnām
Locativeyātuni yātunoḥ yātuṣu

Compound yātu -

Adverb -yātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria