Declension table of ?yātrāśiromaṇi

Deva

MasculineSingularDualPlural
Nominativeyātrāśiromaṇiḥ yātrāśiromaṇī yātrāśiromaṇayaḥ
Vocativeyātrāśiromaṇe yātrāśiromaṇī yātrāśiromaṇayaḥ
Accusativeyātrāśiromaṇim yātrāśiromaṇī yātrāśiromaṇīn
Instrumentalyātrāśiromaṇinā yātrāśiromaṇibhyām yātrāśiromaṇibhiḥ
Dativeyātrāśiromaṇaye yātrāśiromaṇibhyām yātrāśiromaṇibhyaḥ
Ablativeyātrāśiromaṇeḥ yātrāśiromaṇibhyām yātrāśiromaṇibhyaḥ
Genitiveyātrāśiromaṇeḥ yātrāśiromaṇyoḥ yātrāśiromaṇīnām
Locativeyātrāśiromaṇau yātrāśiromaṇyoḥ yātrāśiromaṇiṣu

Compound yātrāśiromaṇi -

Adverb -yātrāśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria