Declension table of ?yātrāprasaṅga

Deva

MasculineSingularDualPlural
Nominativeyātrāprasaṅgaḥ yātrāprasaṅgau yātrāprasaṅgāḥ
Vocativeyātrāprasaṅga yātrāprasaṅgau yātrāprasaṅgāḥ
Accusativeyātrāprasaṅgam yātrāprasaṅgau yātrāprasaṅgān
Instrumentalyātrāprasaṅgena yātrāprasaṅgābhyām yātrāprasaṅgaiḥ yātrāprasaṅgebhiḥ
Dativeyātrāprasaṅgāya yātrāprasaṅgābhyām yātrāprasaṅgebhyaḥ
Ablativeyātrāprasaṅgāt yātrāprasaṅgābhyām yātrāprasaṅgebhyaḥ
Genitiveyātrāprasaṅgasya yātrāprasaṅgayoḥ yātrāprasaṅgānām
Locativeyātrāprasaṅge yātrāprasaṅgayoḥ yātrāprasaṅgeṣu

Compound yātrāprasaṅga -

Adverb -yātrāprasaṅgam -yātrāprasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria