Declension table of ?yātrāmahotsava

Deva

MasculineSingularDualPlural
Nominativeyātrāmahotsavaḥ yātrāmahotsavau yātrāmahotsavāḥ
Vocativeyātrāmahotsava yātrāmahotsavau yātrāmahotsavāḥ
Accusativeyātrāmahotsavam yātrāmahotsavau yātrāmahotsavān
Instrumentalyātrāmahotsavena yātrāmahotsavābhyām yātrāmahotsavaiḥ yātrāmahotsavebhiḥ
Dativeyātrāmahotsavāya yātrāmahotsavābhyām yātrāmahotsavebhyaḥ
Ablativeyātrāmahotsavāt yātrāmahotsavābhyām yātrāmahotsavebhyaḥ
Genitiveyātrāmahotsavasya yātrāmahotsavayoḥ yātrāmahotsavānām
Locativeyātrāmahotsave yātrāmahotsavayoḥ yātrāmahotsaveṣu

Compound yātrāmahotsava -

Adverb -yātrāmahotsavam -yātrāmahotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria