Declension table of ?yātrāgamana

Deva

NeuterSingularDualPlural
Nominativeyātrāgamanam yātrāgamane yātrāgamanāni
Vocativeyātrāgamana yātrāgamane yātrāgamanāni
Accusativeyātrāgamanam yātrāgamane yātrāgamanāni
Instrumentalyātrāgamanena yātrāgamanābhyām yātrāgamanaiḥ
Dativeyātrāgamanāya yātrāgamanābhyām yātrāgamanebhyaḥ
Ablativeyātrāgamanāt yātrāgamanābhyām yātrāgamanebhyaḥ
Genitiveyātrāgamanasya yātrāgamanayoḥ yātrāgamanānām
Locativeyātrāgamane yātrāgamanayoḥ yātrāgamaneṣu

Compound yātrāgamana -

Adverb -yātrāgamanam -yātrāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria