Declension table of ?yātopayātika

Deva

MasculineSingularDualPlural
Nominativeyātopayātikaḥ yātopayātikau yātopayātikāḥ
Vocativeyātopayātika yātopayātikau yātopayātikāḥ
Accusativeyātopayātikam yātopayātikau yātopayātikān
Instrumentalyātopayātikena yātopayātikābhyām yātopayātikaiḥ yātopayātikebhiḥ
Dativeyātopayātikāya yātopayātikābhyām yātopayātikebhyaḥ
Ablativeyātopayātikāt yātopayātikābhyām yātopayātikebhyaḥ
Genitiveyātopayātikasya yātopayātikayoḥ yātopayātikānām
Locativeyātopayātike yātopayātikayoḥ yātopayātikeṣu

Compound yātopayātika -

Adverb -yātopayātikam -yātopayātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria