Declension table of ?yātopayāta

Deva

NeuterSingularDualPlural
Nominativeyātopayātam yātopayāte yātopayātāni
Vocativeyātopayāta yātopayāte yātopayātāni
Accusativeyātopayātam yātopayāte yātopayātāni
Instrumentalyātopayātena yātopayātābhyām yātopayātaiḥ
Dativeyātopayātāya yātopayātābhyām yātopayātebhyaḥ
Ablativeyātopayātāt yātopayātābhyām yātopayātebhyaḥ
Genitiveyātopayātasya yātopayātayoḥ yātopayātānām
Locativeyātopayāte yātopayātayoḥ yātopayāteṣu

Compound yātopayāta -

Adverb -yātopayātam -yātopayātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria