Declension table of ?yāthātmya

Deva

NeuterSingularDualPlural
Nominativeyāthātmyam yāthātmye yāthātmyāni
Vocativeyāthātmya yāthātmye yāthātmyāni
Accusativeyāthātmyam yāthātmye yāthātmyāni
Instrumentalyāthātmyena yāthātmyābhyām yāthātmyaiḥ
Dativeyāthātmyāya yāthātmyābhyām yāthātmyebhyaḥ
Ablativeyāthātmyāt yāthātmyābhyām yāthātmyebhyaḥ
Genitiveyāthātmyasya yāthātmyayoḥ yāthātmyānām
Locativeyāthātmye yāthātmyayoḥ yāthātmyeṣu

Compound yāthātmya -

Adverb -yāthātmyam -yāthātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria