Declension table of ?yāthāsaṃstarikā

Deva

FeminineSingularDualPlural
Nominativeyāthāsaṃstarikā yāthāsaṃstarike yāthāsaṃstarikāḥ
Vocativeyāthāsaṃstarike yāthāsaṃstarike yāthāsaṃstarikāḥ
Accusativeyāthāsaṃstarikām yāthāsaṃstarike yāthāsaṃstarikāḥ
Instrumentalyāthāsaṃstarikayā yāthāsaṃstarikābhyām yāthāsaṃstarikābhiḥ
Dativeyāthāsaṃstarikāyai yāthāsaṃstarikābhyām yāthāsaṃstarikābhyaḥ
Ablativeyāthāsaṃstarikāyāḥ yāthāsaṃstarikābhyām yāthāsaṃstarikābhyaḥ
Genitiveyāthāsaṃstarikāyāḥ yāthāsaṃstarikayoḥ yāthāsaṃstarikāṇām
Locativeyāthāsaṃstarikāyām yāthāsaṃstarikayoḥ yāthāsaṃstarikāsu

Adverb -yāthāsaṃstarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria