Declension table of ?yāthāsaṃstarika

Deva

MasculineSingularDualPlural
Nominativeyāthāsaṃstarikaḥ yāthāsaṃstarikau yāthāsaṃstarikāḥ
Vocativeyāthāsaṃstarika yāthāsaṃstarikau yāthāsaṃstarikāḥ
Accusativeyāthāsaṃstarikam yāthāsaṃstarikau yāthāsaṃstarikān
Instrumentalyāthāsaṃstarikeṇa yāthāsaṃstarikābhyām yāthāsaṃstarikaiḥ yāthāsaṃstarikebhiḥ
Dativeyāthāsaṃstarikāya yāthāsaṃstarikābhyām yāthāsaṃstarikebhyaḥ
Ablativeyāthāsaṃstarikāt yāthāsaṃstarikābhyām yāthāsaṃstarikebhyaḥ
Genitiveyāthāsaṃstarikasya yāthāsaṃstarikayoḥ yāthāsaṃstarikāṇām
Locativeyāthāsaṃstarike yāthāsaṃstarikayoḥ yāthāsaṃstarikeṣu

Compound yāthāsaṃstarika -

Adverb -yāthāsaṃstarikam -yāthāsaṃstarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria